Narada Jayanti Upay what to do on Narad Jayanti 2025 to increase wisdom and prosperity नारद जयंती पर जरूर करें ये काम, बढ़ेगी बुद्धि-समृद्धि, एस्ट्रोलॉजी न्यूज़ - Hindustan
Hindi Newsधर्म न्यूज़Narada Jayanti Upay what to do on Narad Jayanti 2025 to increase wisdom and prosperity

नारद जयंती पर जरूर करें ये काम, बढ़ेगी बुद्धि-समृद्धि

Narada Jayanti Upay: भगवान विष्णु के परम भक्त नारद जी के जन्मोत्सव के रूप में नारद जयंती मनाई जाती है। मान्यताओं के अनुसार, नारद जयंती पर सिर्फ एक स्तोत्र का पाठ करने से सुख, बुद्धि व संपदा में वृद्धि होती है।

Shrishti Chaubey लाइव हिन्दुस्तान, नई दिल्लीMon, 12 May 2025 08:26 PM
share Share
Follow Us on
नारद जयंती पर जरूर करें ये काम, बढ़ेगी बुद्धि-समृद्धि

Narada Jayanti Upay: इस साल 13 मई के दिन नारद जयंती मनाई है। भगवान विष्णु के परम भक्त नारद जी के जन्मोत्सव के रूप में इस जयंती को मनाया जाता है। नारद जयंती पर श्री नारद स्तोत्र का पाठ करना फलदायक माना जाता है। धार्मिक मान्यताओं के अनुसार, इस दिन इस स्तोत्र का पाठ करने से सुख, बुद्धि व संपदा में वृद्धि होती है।

नारद जयंती पर जरूर करें ये काम, बढ़ेगी बुद्धि-समृद्धि

।।श्रीनारद स्तोत्र ।।

उग्रसेन उवाच

ये भी पढ़ें:कल नारद जयंती पर पूजा के शुभ मुहूर्त, जानें विधि व महत्व
ये भी पढ़ें:पहला बड़ा मंगल कल, जानें पूजन के 2 उत्तम मुहूर्त, विधि, उपाय व सबकुछ

कृष्ण प्रवक्ष्यामि त्वामेकं संशयं वद तं मम ॥

योऽयं नाम महाबुद्धिर्नारदो विश्ववन्दितः ।

कस्मादेषोऽतिचपलो वायुवद्भ्रमते जगत् ॥

कलिप्रियश्च कस्माद्वा कस्मात्त्वय्यतिप्रितिमान् ॥

श्रीकृष्ण उवाच

सत्यं राजंस्त्वया पृष्ठमेतत्सर्वं वदामि ते ।

दक्षेण तु पुरा शप्तो नारदो मुनिसत्तमः ॥

सृष्टिमार्गात्सुतान् वीक्ष्य नारदेन विचालितान् ।

नाऽवस्थानं च लोकेषु भ्रमतस्ते भविष्यति ॥

पैशुन्यवक्ता च तथा द्वितियानां प्रचालनात् ।

इति शापद्वयं प्राप्य द्विविधाऽऽत्मजचालनात् ॥

निराकर्तुं समर्थोऽपि मुनिर्मेने तथैव तत् ।

एतावान् साधुवादो हि यतश्च क्षमते स्वयम् ॥

विनाशकालं चाऽवेक्ष्य कलिं वर्धयते यतः ।

सत्यं च वक्ति तस्मात्स न च पापेन लिप्यते ॥

भ्रमतोऽपि च सर्वत्र नाऽस्य यस्मात्पृथङ्मनः ।

ध्येयाद्भवति नैवस्याद्भ्रमदोषस्ततोऽस्य च ॥

ये भी पढ़ें:Rashifal: 13 मई को मेष राशि से लेकर मीन राशि का दिन कैसा रहेगा? पढें राशिफल
ये भी पढ़ें:शुक्र के वृषभ गोचर से बनेगा राजयोग, 4 राशियों के लिए समय बेहद खास

यच्च प्रितिर्मयि तस्य परमा तच्छृणुष्व च ॥

अहं हि सर्वदा स्तौमि नारदं देवदर्शनम् ।

महेन्द्रगदितेनैव स्तोत्रेण श‍ृणु तन्नृप ॥

॥ अथ श्रीनारद स्तोत्रम् ॥

श्रुतचारित्रयोर्जातो यस्याऽहन्ता न विद्यते ।

अगुप्तश्रुतचारित्रं नारदं तं नमाम्यहम् ॥

अरतिक्रोधचापल्ये भयं नैतानि यस्य च ।

अदीर्घसूत्रं धीरं च नारदं तं नमाम्यहम् ॥

कामाद्वा यदि वा लोभाद्वाचं यो नाऽन्यथा वदेत् ।

उपास्यं सर्वजन्तूनां नारदं तं नमाम्यहम् ॥

अध्यात्मगतितत्त्वज्ञं क्षान्तं शक्तं जितेन्द्रियम् ।

ऋजुं यथाऽर्थवक्तारं नारदं तं नमाम्यहम् ॥

तेजसा यशसा बुद्‍ध्या नयेन विनयेन च ।

जन्मना तपसा वृद्धं नारदं तं नमाम्यहम् ॥

सुखशीलं सुखं वेषं सुभोजं स्वाचरं शुभम् ।

सुचक्षुषं सुवाक्यञ्च नारदं तं नमाम्यहम् ॥

कल्याणं कुरुते गाढं पापं यस्य न विद्यते ।

न प्रीयते परानर्थे योऽसौ तं नौमि नारदम् ॥

वेदस्मृतिपुराणोक्तधर्मे यो नित्यमास्थितः ।

प्रियाप्रियविमुक्तं तं नारदं प्रणमाम्यहम् ॥

अशनादिष्वलिप्तं च पण्डितं नालसं द्विजम् ।

बहुश्रुतं चित्रकथं नारदं प्रणमाम्यहम् ॥

नाऽर्थे क्रोधे च कामे च भूतपूर्वोऽस्य विभ्रमः ।

येनैते नाशिता दोषा नारदं तं नमाम्यहम् ॥

वीतसम्मोहदोषो यो दृढभक्तिश्च श्रेयसि ।

सुनयं सत्रपं तं च नारदं प्रणमाम्यहम् ॥

असक्तः सर्वसङ्गेषु यः सक्तात्मेति लक्ष्यते ।

अदिर्घसंशयो वाग्मी नारदं तं नमाम्यहम् ॥

न त्यजत्यागमं किञ्चिद्यस्तपो नोपजीवति ।

अवन्ध्यकालो यस्यात्मा तमहं नौमि नारदम् ॥

कृतश्रमं कृतप्रज्ञं न च तृप्तं समाधितः ।

नित्यं यत्नात्प्रमत्तं च नारदं तं नमाम्यहम् ॥

न हृष्यत्यर्थलाभेन योऽलोभे न व्यथत्यपि ।

स्थिरबुद्धिरसक्तात्मा तमहं नौमि नारदम् ॥

तं सर्वगुणसम्पन्नं दक्षं शुचिमकातरम् ।

कालज्ञं च नयज्ञं च शरणं यामि नारदम् ॥

॥ फलश्रुतिः ॥

इमं स्तवं नारदस्य नित्यं राजन् पठाम्यहम् ।

तेन मे परमां प्रीतिं करोति मुनि सत्तमः ॥

अन्योऽपि यः शुचिर्भूत्वा नित्यमेतां स्तुतिं जपेत् ।

अचिरात्तस्य देवर्षिः प्रसादं कुरुते परम् ॥

एतान् गुणान् नारदस्य त्वमथाऽऽकर्ण्य पार्थिव ।

जप नित्यं स्तवं पुण्यं प्रीतस्ते भविता मुनिः ॥

॥ इति श्रीस्कान्दे महापुराणे प्रथमे माहेश्वरखण्डे नारद

माहात्म्यवर्णने श्रीकृष्णकृत श्रीनारदस्तोत्रं सम्पूर्णम् ॥

डिस्क्लेमर: इस आलेख में दी गई जानकारियों पर हम यह दावा नहीं करते कि ये पूर्णतया सत्य एवं सटीक हैं। विस्तृत और अधिक जानकारी के लिए संबंधित क्षेत्र के विशेषज्ञ की सलाह जरूर लें।

जानें धर्म न्यूज़ , Rashifal, Panchang , Numerology से जुडी खबरें हिंदी में हिंदुस्तान पर| हिंदू कैलेंडर से जानें शुभ तिथियां और बनाएं हर दिन को खास!